Oito versos para Lakṣmī

Esse é o mahālakṣmyaṣṭakam (mahā-lakṣmī-aṣṭakam) – o “Canto em oito versos para a deusa Grande Lakṣmī”.
Nesse aṣṭaka, a deusa é invocada como mahā (suprema), isto é, sua forma universal.

O vídeo ajuda os aprendizes de devanágari a acompanhar a recitação lendo diretamente no devanágari*.

*não conheço o recitador, se alguém conhecer, por favor, diga para mim, para que eu coloque os devidos créditos.

|| श्री महालक्ष्‍म्यष्‍टकम् ||
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते |
शंखचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते ||||
नमस्ते गरुङारूढे कोलासुरभयंकरि |
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ||||

सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि |
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ||||
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि |
मंत्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ||||

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि |
योगज्ञे योगसंभूते महालक्ष्मि नमोऽस्तु ते ||||
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे |
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ||||

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि |
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तु ते ||||
श्वेतांबरधरे देवि नानालंकारभूषिते |
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ||||

महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान्नरः |
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ||
एककाले पठेन्नित्यं महापापविनाशनम् |
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ||

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् |
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ||
||
इति महालक्ष्म्यष्टकं संपूर्णम् ||