Nāḍī-śodhana, “purificação dos canais”

Seguem 3 instruções dadas em textos antigos de Haṭhayoga. ——————————————– Haṭhayogapradīpikā baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet | dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet ||2.7|| prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ | vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet ||2.8|| yena tyajet tena pītvā dhārayed atirodhataḥ | recayec ca tato’nyena śanair eva na vegataḥ ||2.9|| prāṇaṃ ced iḍayā […]